A 442-33 Kheṭapīṭha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 442/33
Title: Kheṭapīṭha
Dimensions: 28 x 13 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1924
Acc No.: NAK 5/1798
Remarks:
Reel No. A 442-33 Inventory No. 33635
Title Kheṭapīṭha
Author Āpadeva and Dīnānātha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 13.0 cm
Folios 7
Lines per Folio 11–13
Foliation figures in both margins on the verso, in the right under the abbreviation kheṭapī and in the left under the alphabet dī
Place of Deposit NAK
Accession No. 5/1798
Manuscript Features
A folio is attached at the end of the manuscript.
Excerpts
«Beginning of the root text:»
oṃ śrīvaradaṃ dattam ahaṃ bhaktajanebhyas tam ahaṃ | devattavṛṃde sadayaṃ saṃtatam īḍe sadayaṃ 1 (fol. 1v3–4)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
atha navagrahapīṭhanirmāṇaprakāram āha tad uktaṃ śāṃtiratnamālāyāṃ vediparimite ślakṣṇe kṣumavastre kārpāsavaṃstre vā grahapīṭhāni niṣpādayet tatprakārakasya vediparimitaṃ ślakṣṇaṃ kṣaumavastraṃ kārpāsaṃ vā prasārya vastraprāṃte paridhyarthaṃ caturdikṣu samaṃtād ekaikāṃ rekhāṃ vilikhya vaśiṣṭaṃ caturastram aṃtargataṃ prāgu[[da]]cya tredhā vibhajya tena niṣpanneṣu navakoṣṭeṣu madhyakoṣṭe sūryasya agnikoṣṭe caṃdrasya dakṣiṇakoṣṭe bhaumasya īśānakoṣṭe budhasya uttarakoṣṭe guroḥ pūrvakoṣṭe śukrasya paścimakoṣṭe śaneḥ naiṛtyakoṣṭe rāhoḥ vāyavyakoṣṭe ketoḥ (fol. 1v1–2r4)
«End of the root text:»
jaiminisagotrāptajaner yāmyādiśavaktravidhoḥ |
dhūmasavarṇāṃgaruceḥ pīṭham idaṃ syā+khinaḥ 23 (fol. 7v6–7)
«End of the root text:»
tatra dakṣiṇarekhāyā adha(!) ārabhya paṃcāṃgulaṃ pramāṇāṃtare cinhaṃ kāryaṃ urdhvatoṃgulāṃttare cinhaṃ kāryaṃ madhyebdyaṃgulāṃ rekhāṃ saṃmārjyaikayavādhikacaturaṃgulātmakau bhujau uttarato mitho dakṣiṇe lagnāsyaukuryādity evaṃ dhvajākāraṃ pīṭhamadhyaṃgulaṃ ketoḥ sarvatra koṣṭamadhyagānusāreṇa pīṭhamadhyabhāgakalpanā (fol. 7v9–12)
«Colophon of the root text:»
iti śrīvasiṣṭādivākyānusārālasadvāsanāṃ kheṭasatpīṭhamālāṃ | cakārāśrugoviṃda yo hekarādyair dvijai(!) nodito deva āpābhidhānaḥ 24 || (fol 7v7–8)
«Colophon of the commentary:»
iti kheṭapīṭhaḥ samāptaḥ saṃvat 1924 jyeṣṭa śukla 10 bhaume | lam vyāsādīnā nāthena śubhaṃ || (fol. 7v13)
Microfilm Details
Reel No. A 442/33
Date of Filming 10-11-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 08-09-2009
Bibliography