A 442-33 Kheṭapīṭha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 442/33
Title: Kheṭapīṭha
Dimensions: 28 x 13 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1924
Acc No.: NAK 5/1798
Remarks:


Reel No. A 442-33 Inventory No. 33635

Title Kheṭapīṭha

Author Āpadeva and Dīnānātha

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 13.0 cm

Folios 7

Lines per Folio 11–13

Foliation figures in both margins on the verso, in the right under the abbreviation kheṭapī and in the left under the alphabet

Place of Deposit NAK

Accession No. 5/1798

Manuscript Features

A folio is attached at the end of the manuscript.

Excerpts

«Beginning of the root text:»

oṃ śrīvaradaṃ dattam ahaṃ bhaktajanebhyas tam ahaṃ | devattavṛṃde sadayaṃ saṃtatam īḍe sadayaṃ 1 (fol. 1v3–4)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

atha navagrahapīṭhanirmāṇaprakāram āha tad uktaṃ śāṃtiratnamālāyāṃ vediparimite ślakṣṇe kṣumavastre kārpāsavaṃstre vā grahapīṭhāni niṣpādayet tatprakārakasya vediparimitaṃ ślakṣṇaṃ kṣaumavastraṃ kārpāsaṃ vā prasārya vastraprāṃte paridhyarthaṃ caturdikṣu samaṃtād ekaikāṃ rekhāṃ vilikhya vaśiṣṭaṃ caturastram aṃtargataṃ prāgu[[da]]cya tredhā vibhajya tena niṣpanneṣu navakoṣṭeṣu madhyakoṣṭe sūryasya agnikoṣṭe caṃdrasya dakṣiṇakoṣṭe bhaumasya īśānakoṣṭe budhasya uttarakoṣṭe guroḥ pūrvakoṣṭe śukrasya paścimakoṣṭe śaneḥ naiṛtyakoṣṭe rāhoḥ vāyavyakoṣṭe ketoḥ  (fol. 1v1–2r4)

«End of the root text:»

jaiminisagotrāptajaner yāmyādiśavaktravidhoḥ |

dhūmasavarṇāṃgaruceḥ pīṭham idaṃ syā+khinaḥ 23 (fol. 7v6–7)

«End of the root text:»

tatra dakṣiṇarekhāyā adha(!) ārabhya paṃcāṃgulaṃ pramāṇāṃtare cinhaṃ kāryaṃ urdhvatoṃgulāṃttare cinhaṃ kāryaṃ madhyebdyaṃgulāṃ rekhāṃ saṃmārjyaikayavādhikacaturaṃgulātmakau bhujau uttarato mitho dakṣiṇe lagnāsyaukuryādity evaṃ dhvajākāraṃ pīṭhamadhyaṃgulaṃ ketoḥ sarvatra koṣṭamadhyagānusāreṇa pīṭhamadhyabhāgakalpanā  (fol. 7v9–12)

«Colophon of the root text:»

iti śrīvasiṣṭādivākyānusārālasadvāsanāṃ kheṭasatpīṭhamālāṃ | cakārāśrugoviṃda yo hekarādyair dvijai(!) nodito deva āpābhidhānaḥ 24 || (fol 7v7–8)

«Colophon of the commentary:»

iti kheṭapīṭhaḥ samāptaḥ saṃvat 1924 jyeṣṭa śukla 10 bhaume | lam vyāsādīnā nāthena śubhaṃ ||  (fol. 7v13)

Microfilm Details

Reel No. A 442/33

Date of Filming 10-11-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 08-09-2009

Bibliography